Dvātriṃśatimaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

द्वात्रिंशतिमः

32



297. dānena pretagati chindati bodhisattvo

dāridrakaṃ ca chinatī tatha sarvakleśān|

bhogāṃścanantavipulāṃ labhate caranto

dānena sattva paripācayi kṛcchraprāptān||1||



298. śīlena tīryagati varjayi nekarupā-

maṣṭau ca akṣaṇa kṣaṇāṃ labhate sa nityam|

kṣāntīya rupa labhate paramaṃ udāraṃ

suvarṇacchavi priyu jagasya udīkṣaṇīyo||2||



299. vīryeṇa śuklaguṇa hāni na abhyupaiti

jñānaṃ ananta labhate jinakośagañjam|

dhyānena kāmaguṇa utsṛjate jugupsyān

vidyā abhijña abhinirharate samādhim||3||



300. prajñāya dharmaprakṛtī parijānayitvā

traidhātukānta samatikramate apāyān|

vartitva cakraratanaṃ puruṣarṣabhāṇāṃ

deśeti dharma jagatī dukhasaṃkṣayāye||4||



301. paripūrayitva imi dharma sa bodhisattvo

api kṣetraśuddhi parigṛhṇati sattvaśuddhim|

api buddhavaṃśa parigṛhṇati dharmavaṃśaṃ

tatha saṃghavaṃśa parigṛhṇati sarvadharmān||5||



302. vaidyottamo jagati rogacikitsakārī

prajñopadeśa kathito ayu bodhimārgo|

nāmena ratnaguṇasaṃcaya bodhimārgaḥ

taṃ sarvasattva itu mārgatu prāpnuvanti||6||



bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ parīndanāparivarto nāma dvātriṃśatimaḥ||



[ācāryaharibhadrakṛtā praśastiḥ|]

lokaṃ prāpayituṃ sukhena padavīṃ saṃpaddūyāvāhinīṃ

kāruṇyāhitacetasā bhagavatā buddhena saṃdīpitam|

śrutvā te'khiladharmatattvanilayaṃ sūtraṃ samādānato

gatvā sthānamaharniśaṃ nijamalaṃ dhmāyantu ye'bhyāgatāḥ||1||



kāle'smin bahudṛṣṭisaṃkulakalau pāṭhe'pi dūraṃ gate

gāthābhedamanekapustakagataṃ dṛṣṭvādhunā nyāyataḥ|

kūpaṃ vādigajendrakumbhadaraṇe bhadreṇa yā śodhitā

lokārthaṃ hariṇā mayā suvihitā seyaṃ budhairgṛhyatām||2||



āryāṣṭasāhasrikāyā bhagavatyāḥ prajñāpāramitāyāḥ parivartānusāreṇa bhagavatī ratnaguṇasaṃcayagāthā samāptā||



ye dharmā hetuprabhavā hetuṃ teṣāṃ tathāgato hyavadat|

teṣāṃ ca yo nirodha evaṃ vādī mahāśramaṇaḥ||



[lekhakapraśastiḥ|]

yo'sau dharmaṃ sugatagaditaṃ paṭhate bhaktibhāvā-

nmātrāhīnaṃ kathamapi padaṃ pādagāthākṣaraṃ vā|

jihvādoṣaiḥ pavanacaritaiḥ śleṣmadoṣapracārai-

ryūyaṃ buddhāḥ subhavanagatā bodhisattvāḥ kṣamadhvam||

samāptam| śubham||